Declension table of ?gaudherakāyaṇi

Deva

MasculineSingularDualPlural
Nominativegaudherakāyaṇiḥ gaudherakāyaṇī gaudherakāyaṇayaḥ
Vocativegaudherakāyaṇe gaudherakāyaṇī gaudherakāyaṇayaḥ
Accusativegaudherakāyaṇim gaudherakāyaṇī gaudherakāyaṇīn
Instrumentalgaudherakāyaṇinā gaudherakāyaṇibhyām gaudherakāyaṇibhiḥ
Dativegaudherakāyaṇaye gaudherakāyaṇibhyām gaudherakāyaṇibhyaḥ
Ablativegaudherakāyaṇeḥ gaudherakāyaṇibhyām gaudherakāyaṇibhyaḥ
Genitivegaudherakāyaṇeḥ gaudherakāyaṇyoḥ gaudherakāyaṇīnām
Locativegaudherakāyaṇau gaudherakāyaṇyoḥ gaudherakāyaṇiṣu

Compound gaudherakāyaṇi -

Adverb -gaudherakāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria