Declension table of ?gaudhenuka

Deva

NeuterSingularDualPlural
Nominativegaudhenukam gaudhenuke gaudhenukāni
Vocativegaudhenuka gaudhenuke gaudhenukāni
Accusativegaudhenukam gaudhenuke gaudhenukāni
Instrumentalgaudhenukena gaudhenukābhyām gaudhenukaiḥ
Dativegaudhenukāya gaudhenukābhyām gaudhenukebhyaḥ
Ablativegaudhenukāt gaudhenukābhyām gaudhenukebhyaḥ
Genitivegaudhenukasya gaudhenukayoḥ gaudhenukānām
Locativegaudhenuke gaudhenukayoḥ gaudhenukeṣu

Compound gaudhenuka -

Adverb -gaudhenukam -gaudhenukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria