Declension table of ?gaudāyana

Deva

MasculineSingularDualPlural
Nominativegaudāyanaḥ gaudāyanau gaudāyanāḥ
Vocativegaudāyana gaudāyanau gaudāyanāḥ
Accusativegaudāyanam gaudāyanau gaudāyanān
Instrumentalgaudāyanena gaudāyanābhyām gaudāyanaiḥ gaudāyanebhiḥ
Dativegaudāyanāya gaudāyanābhyām gaudāyanebhyaḥ
Ablativegaudāyanāt gaudāyanābhyām gaudāyanebhyaḥ
Genitivegaudāyanasya gaudāyanayoḥ gaudāyanānām
Locativegaudāyane gaudāyanayoḥ gaudāyaneṣu

Compound gaudāyana -

Adverb -gaudāyanam -gaudāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria