Declension table of ?gaudānika

Deva

NeuterSingularDualPlural
Nominativegaudānikam gaudānike gaudānikāni
Vocativegaudānika gaudānike gaudānikāni
Accusativegaudānikam gaudānike gaudānikāni
Instrumentalgaudānikena gaudānikābhyām gaudānikaiḥ
Dativegaudānikāya gaudānikābhyām gaudānikebhyaḥ
Ablativegaudānikāt gaudānikābhyām gaudānikebhyaḥ
Genitivegaudānikasya gaudānikayoḥ gaudānikānām
Locativegaudānike gaudānikayoḥ gaudānikeṣu

Compound gaudānika -

Adverb -gaudānikam -gaudānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria