Declension table of ?gaubhṛta

Deva

NeuterSingularDualPlural
Nominativegaubhṛtam gaubhṛte gaubhṛtāni
Vocativegaubhṛta gaubhṛte gaubhṛtāni
Accusativegaubhṛtam gaubhṛte gaubhṛtāni
Instrumentalgaubhṛtena gaubhṛtābhyām gaubhṛtaiḥ
Dativegaubhṛtāya gaubhṛtābhyām gaubhṛtebhyaḥ
Ablativegaubhṛtāt gaubhṛtābhyām gaubhṛtebhyaḥ
Genitivegaubhṛtasya gaubhṛtayoḥ gaubhṛtānām
Locativegaubhṛte gaubhṛtayoḥ gaubhṛteṣu

Compound gaubhṛta -

Adverb -gaubhṛtam -gaubhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria