Declension table of ?gaubhṛta

Deva

MasculineSingularDualPlural
Nominativegaubhṛtaḥ gaubhṛtau gaubhṛtāḥ
Vocativegaubhṛta gaubhṛtau gaubhṛtāḥ
Accusativegaubhṛtam gaubhṛtau gaubhṛtān
Instrumentalgaubhṛtena gaubhṛtābhyām gaubhṛtaiḥ gaubhṛtebhiḥ
Dativegaubhṛtāya gaubhṛtābhyām gaubhṛtebhyaḥ
Ablativegaubhṛtāt gaubhṛtābhyām gaubhṛtebhyaḥ
Genitivegaubhṛtasya gaubhṛtayoḥ gaubhṛtānām
Locativegaubhṛte gaubhṛtayoḥ gaubhṛteṣu

Compound gaubhṛta -

Adverb -gaubhṛtam -gaubhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria