Declension table of ?gauṣṭhika

Deva

NeuterSingularDualPlural
Nominativegauṣṭhikam gauṣṭhike gauṣṭhikāni
Vocativegauṣṭhika gauṣṭhike gauṣṭhikāni
Accusativegauṣṭhikam gauṣṭhike gauṣṭhikāni
Instrumentalgauṣṭhikena gauṣṭhikābhyām gauṣṭhikaiḥ
Dativegauṣṭhikāya gauṣṭhikābhyām gauṣṭhikebhyaḥ
Ablativegauṣṭhikāt gauṣṭhikābhyām gauṣṭhikebhyaḥ
Genitivegauṣṭhikasya gauṣṭhikayoḥ gauṣṭhikānām
Locativegauṣṭhike gauṣṭhikayoḥ gauṣṭhikeṣu

Compound gauṣṭhika -

Adverb -gauṣṭhikam -gauṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria