Declension table of ?gauṣṭhika

Deva

MasculineSingularDualPlural
Nominativegauṣṭhikaḥ gauṣṭhikau gauṣṭhikāḥ
Vocativegauṣṭhika gauṣṭhikau gauṣṭhikāḥ
Accusativegauṣṭhikam gauṣṭhikau gauṣṭhikān
Instrumentalgauṣṭhikena gauṣṭhikābhyām gauṣṭhikaiḥ gauṣṭhikebhiḥ
Dativegauṣṭhikāya gauṣṭhikābhyām gauṣṭhikebhyaḥ
Ablativegauṣṭhikāt gauṣṭhikābhyām gauṣṭhikebhyaḥ
Genitivegauṣṭhikasya gauṣṭhikayoḥ gauṣṭhikānām
Locativegauṣṭhike gauṣṭhikayoḥ gauṣṭhikeṣu

Compound gauṣṭhika -

Adverb -gauṣṭhikam -gauṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria