Declension table of ?gauṣṭhīna

Deva

NeuterSingularDualPlural
Nominativegauṣṭhīnam gauṣṭhīne gauṣṭhīnāni
Vocativegauṣṭhīna gauṣṭhīne gauṣṭhīnāni
Accusativegauṣṭhīnam gauṣṭhīne gauṣṭhīnāni
Instrumentalgauṣṭhīnena gauṣṭhīnābhyām gauṣṭhīnaiḥ
Dativegauṣṭhīnāya gauṣṭhīnābhyām gauṣṭhīnebhyaḥ
Ablativegauṣṭhīnāt gauṣṭhīnābhyām gauṣṭhīnebhyaḥ
Genitivegauṣṭhīnasya gauṣṭhīnayoḥ gauṣṭhīnānām
Locativegauṣṭhīne gauṣṭhīnayoḥ gauṣṭhīneṣu

Compound gauṣṭhīna -

Adverb -gauṣṭhīnam -gauṣṭhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria