Declension table of ?gauṣṭhīna

Deva

MasculineSingularDualPlural
Nominativegauṣṭhīnaḥ gauṣṭhīnau gauṣṭhīnāḥ
Vocativegauṣṭhīna gauṣṭhīnau gauṣṭhīnāḥ
Accusativegauṣṭhīnam gauṣṭhīnau gauṣṭhīnān
Instrumentalgauṣṭhīnena gauṣṭhīnābhyām gauṣṭhīnaiḥ gauṣṭhīnebhiḥ
Dativegauṣṭhīnāya gauṣṭhīnābhyām gauṣṭhīnebhyaḥ
Ablativegauṣṭhīnāt gauṣṭhīnābhyām gauṣṭhīnebhyaḥ
Genitivegauṣṭhīnasya gauṣṭhīnayoḥ gauṣṭhīnānām
Locativegauṣṭhīne gauṣṭhīnayoḥ gauṣṭhīneṣu

Compound gauṣṭhīna -

Adverb -gauṣṭhīnam -gauṣṭhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria