Declension table of ?gauṣṭhī

Deva

FeminineSingularDualPlural
Nominativegauṣṭhī gauṣṭhyau gauṣṭhyaḥ
Vocativegauṣṭhi gauṣṭhyau gauṣṭhyaḥ
Accusativegauṣṭhīm gauṣṭhyau gauṣṭhīḥ
Instrumentalgauṣṭhyā gauṣṭhībhyām gauṣṭhībhiḥ
Dativegauṣṭhyai gauṣṭhībhyām gauṣṭhībhyaḥ
Ablativegauṣṭhyāḥ gauṣṭhībhyām gauṣṭhībhyaḥ
Genitivegauṣṭhyāḥ gauṣṭhyoḥ gauṣṭhīnām
Locativegauṣṭhyām gauṣṭhyoḥ gauṣṭhīṣu

Compound gauṣṭhi - gauṣṭhī -

Adverb -gauṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria