Declension table of ?gauṣṭha

Deva

MasculineSingularDualPlural
Nominativegauṣṭhaḥ gauṣṭhau gauṣṭhāḥ
Vocativegauṣṭha gauṣṭhau gauṣṭhāḥ
Accusativegauṣṭham gauṣṭhau gauṣṭhān
Instrumentalgauṣṭhena gauṣṭhābhyām gauṣṭhaiḥ gauṣṭhebhiḥ
Dativegauṣṭhāya gauṣṭhābhyām gauṣṭhebhyaḥ
Ablativegauṣṭhāt gauṣṭhābhyām gauṣṭhebhyaḥ
Genitivegauṣṭhasya gauṣṭhayoḥ gauṣṭhānām
Locativegauṣṭhe gauṣṭhayoḥ gauṣṭheṣu

Compound gauṣṭha -

Adverb -gauṣṭham -gauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria