Declension table of ?gauṇasādhyavasānā

Deva

FeminineSingularDualPlural
Nominativegauṇasādhyavasānā gauṇasādhyavasāne gauṇasādhyavasānāḥ
Vocativegauṇasādhyavasāne gauṇasādhyavasāne gauṇasādhyavasānāḥ
Accusativegauṇasādhyavasānām gauṇasādhyavasāne gauṇasādhyavasānāḥ
Instrumentalgauṇasādhyavasānayā gauṇasādhyavasānābhyām gauṇasādhyavasānābhiḥ
Dativegauṇasādhyavasānāyai gauṇasādhyavasānābhyām gauṇasādhyavasānābhyaḥ
Ablativegauṇasādhyavasānāyāḥ gauṇasādhyavasānābhyām gauṇasādhyavasānābhyaḥ
Genitivegauṇasādhyavasānāyāḥ gauṇasādhyavasānayoḥ gauṇasādhyavasānānām
Locativegauṇasādhyavasānāyām gauṇasādhyavasānayoḥ gauṇasādhyavasānāsu

Adverb -gauṇasādhyavasānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria