Declension table of ?gauṇapakṣa

Deva

MasculineSingularDualPlural
Nominativegauṇapakṣaḥ gauṇapakṣau gauṇapakṣāḥ
Vocativegauṇapakṣa gauṇapakṣau gauṇapakṣāḥ
Accusativegauṇapakṣam gauṇapakṣau gauṇapakṣān
Instrumentalgauṇapakṣeṇa gauṇapakṣābhyām gauṇapakṣaiḥ gauṇapakṣebhiḥ
Dativegauṇapakṣāya gauṇapakṣābhyām gauṇapakṣebhyaḥ
Ablativegauṇapakṣāt gauṇapakṣābhyām gauṇapakṣebhyaḥ
Genitivegauṇapakṣasya gauṇapakṣayoḥ gauṇapakṣāṇām
Locativegauṇapakṣe gauṇapakṣayoḥ gauṇapakṣeṣu

Compound gauṇapakṣa -

Adverb -gauṇapakṣam -gauṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria