Declension table of gauḍīya

Deva

NeuterSingularDualPlural
Nominativegauḍīyam gauḍīye gauḍīyāni
Vocativegauḍīya gauḍīye gauḍīyāni
Accusativegauḍīyam gauḍīye gauḍīyāni
Instrumentalgauḍīyena gauḍīyābhyām gauḍīyaiḥ
Dativegauḍīyāya gauḍīyābhyām gauḍīyebhyaḥ
Ablativegauḍīyāt gauḍīyābhyām gauḍīyebhyaḥ
Genitivegauḍīyasya gauḍīyayoḥ gauḍīyānām
Locativegauḍīye gauḍīyayoḥ gauḍīyeṣu

Compound gauḍīya -

Adverb -gauḍīyam -gauḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria