Declension table of gauḍī

Deva

FeminineSingularDualPlural
Nominativegauḍī gauḍyau gauḍyaḥ
Vocativegauḍi gauḍyau gauḍyaḥ
Accusativegauḍīm gauḍyau gauḍīḥ
Instrumentalgauḍyā gauḍībhyām gauḍībhiḥ
Dativegauḍyai gauḍībhyām gauḍībhyaḥ
Ablativegauḍyāḥ gauḍībhyām gauḍībhyaḥ
Genitivegauḍyāḥ gauḍyoḥ gauḍīnām
Locativegauḍyām gauḍyoḥ gauḍīṣu

Compound gauḍi - gauḍī -

Adverb -gauḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria