Declension table of ?gauḍamālava

Deva

MasculineSingularDualPlural
Nominativegauḍamālavaḥ gauḍamālavau gauḍamālavāḥ
Vocativegauḍamālava gauḍamālavau gauḍamālavāḥ
Accusativegauḍamālavam gauḍamālavau gauḍamālavān
Instrumentalgauḍamālavena gauḍamālavābhyām gauḍamālavaiḥ gauḍamālavebhiḥ
Dativegauḍamālavāya gauḍamālavābhyām gauḍamālavebhyaḥ
Ablativegauḍamālavāt gauḍamālavābhyām gauḍamālavebhyaḥ
Genitivegauḍamālavasya gauḍamālavayoḥ gauḍamālavānām
Locativegauḍamālave gauḍamālavayoḥ gauḍamālaveṣu

Compound gauḍamālava -

Adverb -gauḍamālavam -gauḍamālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria