Declension table of ?gauḍadeśīyā

Deva

FeminineSingularDualPlural
Nominativegauḍadeśīyā gauḍadeśīye gauḍadeśīyāḥ
Vocativegauḍadeśīye gauḍadeśīye gauḍadeśīyāḥ
Accusativegauḍadeśīyām gauḍadeśīye gauḍadeśīyāḥ
Instrumentalgauḍadeśīyayā gauḍadeśīyābhyām gauḍadeśīyābhiḥ
Dativegauḍadeśīyāyai gauḍadeśīyābhyām gauḍadeśīyābhyaḥ
Ablativegauḍadeśīyāyāḥ gauḍadeśīyābhyām gauḍadeśīyābhyaḥ
Genitivegauḍadeśīyāyāḥ gauḍadeśīyayoḥ gauḍadeśīyānām
Locativegauḍadeśīyāyām gauḍadeśīyayoḥ gauḍadeśīyāsu

Adverb -gauḍadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria