Declension table of ?gauḍadeśīya

Deva

MasculineSingularDualPlural
Nominativegauḍadeśīyaḥ gauḍadeśīyau gauḍadeśīyāḥ
Vocativegauḍadeśīya gauḍadeśīyau gauḍadeśīyāḥ
Accusativegauḍadeśīyam gauḍadeśīyau gauḍadeśīyān
Instrumentalgauḍadeśīyena gauḍadeśīyābhyām gauḍadeśīyaiḥ gauḍadeśīyebhiḥ
Dativegauḍadeśīyāya gauḍadeśīyābhyām gauḍadeśīyebhyaḥ
Ablativegauḍadeśīyāt gauḍadeśīyābhyām gauḍadeśīyebhyaḥ
Genitivegauḍadeśīyasya gauḍadeśīyayoḥ gauḍadeśīyānām
Locativegauḍadeśīye gauḍadeśīyayoḥ gauḍadeśīyeṣu

Compound gauḍadeśīya -

Adverb -gauḍadeśīyam -gauḍadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria