Declension table of ?gauḍabhṛtyapura

Deva

NeuterSingularDualPlural
Nominativegauḍabhṛtyapuram gauḍabhṛtyapure gauḍabhṛtyapurāṇi
Vocativegauḍabhṛtyapura gauḍabhṛtyapure gauḍabhṛtyapurāṇi
Accusativegauḍabhṛtyapuram gauḍabhṛtyapure gauḍabhṛtyapurāṇi
Instrumentalgauḍabhṛtyapureṇa gauḍabhṛtyapurābhyām gauḍabhṛtyapuraiḥ
Dativegauḍabhṛtyapurāya gauḍabhṛtyapurābhyām gauḍabhṛtyapurebhyaḥ
Ablativegauḍabhṛtyapurāt gauḍabhṛtyapurābhyām gauḍabhṛtyapurebhyaḥ
Genitivegauḍabhṛtyapurasya gauḍabhṛtyapurayoḥ gauḍabhṛtyapurāṇām
Locativegauḍabhṛtyapure gauḍabhṛtyapurayoḥ gauḍabhṛtyapureṣu

Compound gauḍabhṛtyapura -

Adverb -gauḍabhṛtyapuram -gauḍabhṛtyapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria