Declension table of ?gauḍābhinandana

Deva

MasculineSingularDualPlural
Nominativegauḍābhinandanaḥ gauḍābhinandanau gauḍābhinandanāḥ
Vocativegauḍābhinandana gauḍābhinandanau gauḍābhinandanāḥ
Accusativegauḍābhinandanam gauḍābhinandanau gauḍābhinandanān
Instrumentalgauḍābhinandanena gauḍābhinandanābhyām gauḍābhinandanaiḥ gauḍābhinandanebhiḥ
Dativegauḍābhinandanāya gauḍābhinandanābhyām gauḍābhinandanebhyaḥ
Ablativegauḍābhinandanāt gauḍābhinandanābhyām gauḍābhinandanebhyaḥ
Genitivegauḍābhinandanasya gauḍābhinandanayoḥ gauḍābhinandanānām
Locativegauḍābhinandane gauḍābhinandanayoḥ gauḍābhinandaneṣu

Compound gauḍābhinandana -

Adverb -gauḍābhinandanam -gauḍābhinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria