Declension table of ?gatyūna

Deva

MasculineSingularDualPlural
Nominativegatyūnaḥ gatyūnau gatyūnāḥ
Vocativegatyūna gatyūnau gatyūnāḥ
Accusativegatyūnam gatyūnau gatyūnān
Instrumentalgatyūnena gatyūnābhyām gatyūnaiḥ gatyūnebhiḥ
Dativegatyūnāya gatyūnābhyām gatyūnebhyaḥ
Ablativegatyūnāt gatyūnābhyām gatyūnebhyaḥ
Genitivegatyūnasya gatyūnayoḥ gatyūnānām
Locativegatyūne gatyūnayoḥ gatyūneṣu

Compound gatyūna -

Adverb -gatyūnam -gatyūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria