Declension table of ?gatyāgati

Deva

FeminineSingularDualPlural
Nominativegatyāgatiḥ gatyāgatī gatyāgatayaḥ
Vocativegatyāgate gatyāgatī gatyāgatayaḥ
Accusativegatyāgatim gatyāgatī gatyāgatīḥ
Instrumentalgatyāgatyā gatyāgatibhyām gatyāgatibhiḥ
Dativegatyāgatyai gatyāgataye gatyāgatibhyām gatyāgatibhyaḥ
Ablativegatyāgatyāḥ gatyāgateḥ gatyāgatibhyām gatyāgatibhyaḥ
Genitivegatyāgatyāḥ gatyāgateḥ gatyāgatyoḥ gatyāgatīnām
Locativegatyāgatyām gatyāgatau gatyāgatyoḥ gatyāgatiṣu

Compound gatyāgati -

Adverb -gatyāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria