Declension table of ?gatyāgatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gatyāgatiḥ | gatyāgatī | gatyāgatayaḥ |
Vocative | gatyāgate | gatyāgatī | gatyāgatayaḥ |
Accusative | gatyāgatim | gatyāgatī | gatyāgatīḥ |
Instrumental | gatyāgatyā | gatyāgatibhyām | gatyāgatibhiḥ |
Dative | gatyāgatyai gatyāgataye | gatyāgatibhyām | gatyāgatibhyaḥ |
Ablative | gatyāgatyāḥ gatyāgateḥ | gatyāgatibhyām | gatyāgatibhyaḥ |
Genitive | gatyāgatyāḥ gatyāgateḥ | gatyāgatyoḥ | gatyāgatīnām |
Locative | gatyāgatyām gatyāgatau | gatyāgatyoḥ | gatyāgatiṣu |