Declension table of ?gatiśakti

Deva

FeminineSingularDualPlural
Nominativegatiśaktiḥ gatiśaktī gatiśaktayaḥ
Vocativegatiśakte gatiśaktī gatiśaktayaḥ
Accusativegatiśaktim gatiśaktī gatiśaktīḥ
Instrumentalgatiśaktyā gatiśaktibhyām gatiśaktibhiḥ
Dativegatiśaktyai gatiśaktaye gatiśaktibhyām gatiśaktibhyaḥ
Ablativegatiśaktyāḥ gatiśakteḥ gatiśaktibhyām gatiśaktibhyaḥ
Genitivegatiśaktyāḥ gatiśakteḥ gatiśaktyoḥ gatiśaktīnām
Locativegatiśaktyām gatiśaktau gatiśaktyoḥ gatiśaktiṣu

Compound gatiśakti -

Adverb -gatiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria