Declension table of ?gatimatā

Deva

FeminineSingularDualPlural
Nominativegatimatā gatimate gatimatāḥ
Vocativegatimate gatimate gatimatāḥ
Accusativegatimatām gatimate gatimatāḥ
Instrumentalgatimatayā gatimatābhyām gatimatābhiḥ
Dativegatimatāyai gatimatābhyām gatimatābhyaḥ
Ablativegatimatāyāḥ gatimatābhyām gatimatābhyaḥ
Genitivegatimatāyāḥ gatimatayoḥ gatimatānām
Locativegatimatāyām gatimatayoḥ gatimatāsu

Adverb -gatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria