Declension table of ?gatī

Deva

FeminineSingularDualPlural
Nominativegatī gatyau gatyaḥ
Vocativegati gatyau gatyaḥ
Accusativegatīm gatyau gatīḥ
Instrumentalgatyā gatībhyām gatībhiḥ
Dativegatyai gatībhyām gatībhyaḥ
Ablativegatyāḥ gatībhyām gatībhyaḥ
Genitivegatyāḥ gatyoḥ gatīnām
Locativegatyām gatyoḥ gatīṣu

Compound gati - gatī -

Adverb -gati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria