Declension table of ?gataśaiśava

Deva

NeuterSingularDualPlural
Nominativegataśaiśavam gataśaiśave gataśaiśavāni
Vocativegataśaiśava gataśaiśave gataśaiśavāni
Accusativegataśaiśavam gataśaiśave gataśaiśavāni
Instrumentalgataśaiśavena gataśaiśavābhyām gataśaiśavaiḥ
Dativegataśaiśavāya gataśaiśavābhyām gataśaiśavebhyaḥ
Ablativegataśaiśavāt gataśaiśavābhyām gataśaiśavebhyaḥ
Genitivegataśaiśavasya gataśaiśavayoḥ gataśaiśavānām
Locativegataśaiśave gataśaiśavayoḥ gataśaiśaveṣu

Compound gataśaiśava -

Adverb -gataśaiśavam -gataśaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria