Declension table of ?gatavyathā

Deva

FeminineSingularDualPlural
Nominativegatavyathā gatavyathe gatavyathāḥ
Vocativegatavyathe gatavyathe gatavyathāḥ
Accusativegatavyathām gatavyathe gatavyathāḥ
Instrumentalgatavyathayā gatavyathābhyām gatavyathābhiḥ
Dativegatavyathāyai gatavyathābhyām gatavyathābhyaḥ
Ablativegatavyathāyāḥ gatavyathābhyām gatavyathābhyaḥ
Genitivegatavyathāyāḥ gatavyathayoḥ gatavyathānām
Locativegatavyathāyām gatavyathayoḥ gatavyathāsu

Adverb -gatavyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria