Declension table of ?gatavittā

Deva

FeminineSingularDualPlural
Nominativegatavittā gatavitte gatavittāḥ
Vocativegatavitte gatavitte gatavittāḥ
Accusativegatavittām gatavitte gatavittāḥ
Instrumentalgatavittayā gatavittābhyām gatavittābhiḥ
Dativegatavittāyai gatavittābhyām gatavittābhyaḥ
Ablativegatavittāyāḥ gatavittābhyām gatavittābhyaḥ
Genitivegatavittāyāḥ gatavittayoḥ gatavittānām
Locativegatavittāyām gatavittayoḥ gatavittāsu

Adverb -gatavittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria