Declension table of ?gatavitta

Deva

NeuterSingularDualPlural
Nominativegatavittam gatavitte gatavittāni
Vocativegatavitta gatavitte gatavittāni
Accusativegatavittam gatavitte gatavittāni
Instrumentalgatavittena gatavittābhyām gatavittaiḥ
Dativegatavittāya gatavittābhyām gatavittebhyaḥ
Ablativegatavittāt gatavittābhyām gatavittebhyaḥ
Genitivegatavittasya gatavittayoḥ gatavittānām
Locativegatavitte gatavittayoḥ gatavitteṣu

Compound gatavitta -

Adverb -gatavittam -gatavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria