Declension table of ?gatavitta

Deva

MasculineSingularDualPlural
Nominativegatavittaḥ gatavittau gatavittāḥ
Vocativegatavitta gatavittau gatavittāḥ
Accusativegatavittam gatavittau gatavittān
Instrumentalgatavittena gatavittābhyām gatavittaiḥ
Dativegatavittāya gatavittābhyām gatavittebhyaḥ
Ablativegatavittāt gatavittābhyām gatavittebhyaḥ
Genitivegatavittasya gatavittayoḥ gatavittānām
Locativegatavitte gatavittayoḥ gatavitteṣu

Compound gatavitta -

Adverb -gatavittam -gatavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria