Declension table of ?gatavibhava

Deva

NeuterSingularDualPlural
Nominativegatavibhavam gatavibhave gatavibhavāni
Vocativegatavibhava gatavibhave gatavibhavāni
Accusativegatavibhavam gatavibhave gatavibhavāni
Instrumentalgatavibhavena gatavibhavābhyām gatavibhavaiḥ
Dativegatavibhavāya gatavibhavābhyām gatavibhavebhyaḥ
Ablativegatavibhavāt gatavibhavābhyām gatavibhavebhyaḥ
Genitivegatavibhavasya gatavibhavayoḥ gatavibhavānām
Locativegatavibhave gatavibhavayoḥ gatavibhaveṣu

Compound gatavibhava -

Adverb -gatavibhavam -gatavibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria