Declension table of ?gatavayaska

Deva

MasculineSingularDualPlural
Nominativegatavayaskaḥ gatavayaskau gatavayaskāḥ
Vocativegatavayaska gatavayaskau gatavayaskāḥ
Accusativegatavayaskam gatavayaskau gatavayaskān
Instrumentalgatavayaskena gatavayaskābhyām gatavayaskaiḥ
Dativegatavayaskāya gatavayaskābhyām gatavayaskebhyaḥ
Ablativegatavayaskāt gatavayaskābhyām gatavayaskebhyaḥ
Genitivegatavayaskasya gatavayaskayoḥ gatavayaskānām
Locativegatavayaske gatavayaskayoḥ gatavayaskeṣu

Compound gatavayaska -

Adverb -gatavayaskam -gatavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria