Declension table of ?gatasvārtha

Deva

MasculineSingularDualPlural
Nominativegatasvārthaḥ gatasvārthau gatasvārthāḥ
Vocativegatasvārtha gatasvārthau gatasvārthāḥ
Accusativegatasvārtham gatasvārthau gatasvārthān
Instrumentalgatasvārthena gatasvārthābhyām gatasvārthaiḥ gatasvārthebhiḥ
Dativegatasvārthāya gatasvārthābhyām gatasvārthebhyaḥ
Ablativegatasvārthāt gatasvārthābhyām gatasvārthebhyaḥ
Genitivegatasvārthasya gatasvārthayoḥ gatasvārthānām
Locativegatasvārthe gatasvārthayoḥ gatasvārtheṣu

Compound gatasvārtha -

Adverb -gatasvārtham -gatasvārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria