Declension table of ?gatasaṅgā

Deva

FeminineSingularDualPlural
Nominativegatasaṅgā gatasaṅge gatasaṅgāḥ
Vocativegatasaṅge gatasaṅge gatasaṅgāḥ
Accusativegatasaṅgām gatasaṅge gatasaṅgāḥ
Instrumentalgatasaṅgayā gatasaṅgābhyām gatasaṅgābhiḥ
Dativegatasaṅgāyai gatasaṅgābhyām gatasaṅgābhyaḥ
Ablativegatasaṅgāyāḥ gatasaṅgābhyām gatasaṅgābhyaḥ
Genitivegatasaṅgāyāḥ gatasaṅgayoḥ gatasaṅgānām
Locativegatasaṅgāyām gatasaṅgayoḥ gatasaṅgāsu

Adverb -gatasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria