Declension table of ?gatasaṅga

Deva

NeuterSingularDualPlural
Nominativegatasaṅgam gatasaṅge gatasaṅgāni
Vocativegatasaṅga gatasaṅge gatasaṅgāni
Accusativegatasaṅgam gatasaṅge gatasaṅgāni
Instrumentalgatasaṅgena gatasaṅgābhyām gatasaṅgaiḥ
Dativegatasaṅgāya gatasaṅgābhyām gatasaṅgebhyaḥ
Ablativegatasaṅgāt gatasaṅgābhyām gatasaṅgebhyaḥ
Genitivegatasaṅgasya gatasaṅgayoḥ gatasaṅgānām
Locativegatasaṅge gatasaṅgayoḥ gatasaṅgeṣu

Compound gatasaṅga -

Adverb -gatasaṅgam -gatasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria