Declension table of ?gatasāra

Deva

NeuterSingularDualPlural
Nominativegatasāram gatasāre gatasārāṇi
Vocativegatasāra gatasāre gatasārāṇi
Accusativegatasāram gatasāre gatasārāṇi
Instrumentalgatasāreṇa gatasārābhyām gatasāraiḥ
Dativegatasārāya gatasārābhyām gatasārebhyaḥ
Ablativegatasārāt gatasārābhyām gatasārebhyaḥ
Genitivegatasārasya gatasārayoḥ gatasārāṇām
Locativegatasāre gatasārayoḥ gatasāreṣu

Compound gatasāra -

Adverb -gatasāram -gatasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria