Declension table of ?gatasādhvasa

Deva

MasculineSingularDualPlural
Nominativegatasādhvasaḥ gatasādhvasau gatasādhvasāḥ
Vocativegatasādhvasa gatasādhvasau gatasādhvasāḥ
Accusativegatasādhvasam gatasādhvasau gatasādhvasān
Instrumentalgatasādhvasena gatasādhvasābhyām gatasādhvasaiḥ
Dativegatasādhvasāya gatasādhvasābhyām gatasādhvasebhyaḥ
Ablativegatasādhvasāt gatasādhvasābhyām gatasādhvasebhyaḥ
Genitivegatasādhvasasya gatasādhvasayoḥ gatasādhvasānām
Locativegatasādhvase gatasādhvasayoḥ gatasādhvaseṣu

Compound gatasādhvasa -

Adverb -gatasādhvasam -gatasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria