Declension table of ?gatapratyāgatā

Deva

FeminineSingularDualPlural
Nominativegatapratyāgatā gatapratyāgate gatapratyāgatāḥ
Vocativegatapratyāgate gatapratyāgate gatapratyāgatāḥ
Accusativegatapratyāgatām gatapratyāgate gatapratyāgatāḥ
Instrumentalgatapratyāgatayā gatapratyāgatābhyām gatapratyāgatābhiḥ
Dativegatapratyāgatāyai gatapratyāgatābhyām gatapratyāgatābhyaḥ
Ablativegatapratyāgatāyāḥ gatapratyāgatābhyām gatapratyāgatābhyaḥ
Genitivegatapratyāgatāyāḥ gatapratyāgatayoḥ gatapratyāgatānām
Locativegatapratyāgatāyām gatapratyāgatayoḥ gatapratyāgatāsu

Adverb -gatapratyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria