Declension table of ?gatapratyāgata

Deva

NeuterSingularDualPlural
Nominativegatapratyāgatam gatapratyāgate gatapratyāgatāni
Vocativegatapratyāgata gatapratyāgate gatapratyāgatāni
Accusativegatapratyāgatam gatapratyāgate gatapratyāgatāni
Instrumentalgatapratyāgatena gatapratyāgatābhyām gatapratyāgataiḥ
Dativegatapratyāgatāya gatapratyāgatābhyām gatapratyāgatebhyaḥ
Ablativegatapratyāgatāt gatapratyāgatābhyām gatapratyāgatebhyaḥ
Genitivegatapratyāgatasya gatapratyāgatayoḥ gatapratyāgatānām
Locativegatapratyāgate gatapratyāgatayoḥ gatapratyāgateṣu

Compound gatapratyāgata -

Adverb -gatapratyāgatam -gatapratyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria