Declension table of ?gatapratyāgata

Deva

MasculineSingularDualPlural
Nominativegatapratyāgataḥ gatapratyāgatau gatapratyāgatāḥ
Vocativegatapratyāgata gatapratyāgatau gatapratyāgatāḥ
Accusativegatapratyāgatam gatapratyāgatau gatapratyāgatān
Instrumentalgatapratyāgatena gatapratyāgatābhyām gatapratyāgataiḥ gatapratyāgatebhiḥ
Dativegatapratyāgatāya gatapratyāgatābhyām gatapratyāgatebhyaḥ
Ablativegatapratyāgatāt gatapratyāgatābhyām gatapratyāgatebhyaḥ
Genitivegatapratyāgatasya gatapratyāgatayoḥ gatapratyāgatānām
Locativegatapratyāgate gatapratyāgatayoḥ gatapratyāgateṣu

Compound gatapratyāgata -

Adverb -gatapratyāgatam -gatapratyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria