Declension table of ?gatanāsika

Deva

MasculineSingularDualPlural
Nominativegatanāsikaḥ gatanāsikau gatanāsikāḥ
Vocativegatanāsika gatanāsikau gatanāsikāḥ
Accusativegatanāsikam gatanāsikau gatanāsikān
Instrumentalgatanāsikena gatanāsikābhyām gatanāsikaiḥ gatanāsikebhiḥ
Dativegatanāsikāya gatanāsikābhyām gatanāsikebhyaḥ
Ablativegatanāsikāt gatanāsikābhyām gatanāsikebhyaḥ
Genitivegatanāsikasya gatanāsikayoḥ gatanāsikānām
Locativegatanāsike gatanāsikayoḥ gatanāsikeṣu

Compound gatanāsika -

Adverb -gatanāsikam -gatanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria