Declension table of ?gatajīvita

Deva

NeuterSingularDualPlural
Nominativegatajīvitam gatajīvite gatajīvitāni
Vocativegatajīvita gatajīvite gatajīvitāni
Accusativegatajīvitam gatajīvite gatajīvitāni
Instrumentalgatajīvitena gatajīvitābhyām gatajīvitaiḥ
Dativegatajīvitāya gatajīvitābhyām gatajīvitebhyaḥ
Ablativegatajīvitāt gatajīvitābhyām gatajīvitebhyaḥ
Genitivegatajīvitasya gatajīvitayoḥ gatajīvitānām
Locativegatajīvite gatajīvitayoḥ gatajīviteṣu

Compound gatajīvita -

Adverb -gatajīvitam -gatajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria