Declension table of ?gatajīva

Deva

MasculineSingularDualPlural
Nominativegatajīvaḥ gatajīvau gatajīvāḥ
Vocativegatajīva gatajīvau gatajīvāḥ
Accusativegatajīvam gatajīvau gatajīvān
Instrumentalgatajīvena gatajīvābhyām gatajīvaiḥ gatajīvebhiḥ
Dativegatajīvāya gatajīvābhyām gatajīvebhyaḥ
Ablativegatajīvāt gatajīvābhyām gatajīvebhyaḥ
Genitivegatajīvasya gatajīvayoḥ gatajīvānām
Locativegatajīve gatajīvayoḥ gatajīveṣu

Compound gatajīva -

Adverb -gatajīvam -gatajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria