Declension table of ?gatabhartṛkā

Deva

FeminineSingularDualPlural
Nominativegatabhartṛkā gatabhartṛke gatabhartṛkāḥ
Vocativegatabhartṛke gatabhartṛke gatabhartṛkāḥ
Accusativegatabhartṛkām gatabhartṛke gatabhartṛkāḥ
Instrumentalgatabhartṛkayā gatabhartṛkābhyām gatabhartṛkābhiḥ
Dativegatabhartṛkāyai gatabhartṛkābhyām gatabhartṛkābhyaḥ
Ablativegatabhartṛkāyāḥ gatabhartṛkābhyām gatabhartṛkābhyaḥ
Genitivegatabhartṛkāyāḥ gatabhartṛkayoḥ gatabhartṛkāṇām
Locativegatabhartṛkāyām gatabhartṛkayoḥ gatabhartṛkāsu

Adverb -gatabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria