Declension table of ?gatāyuṣā

Deva

FeminineSingularDualPlural
Nominativegatāyuṣā gatāyuṣe gatāyuṣāḥ
Vocativegatāyuṣe gatāyuṣe gatāyuṣāḥ
Accusativegatāyuṣām gatāyuṣe gatāyuṣāḥ
Instrumentalgatāyuṣayā gatāyuṣābhyām gatāyuṣābhiḥ
Dativegatāyuṣāyai gatāyuṣābhyām gatāyuṣābhyaḥ
Ablativegatāyuṣāyāḥ gatāyuṣābhyām gatāyuṣābhyaḥ
Genitivegatāyuṣāyāḥ gatāyuṣayoḥ gatāyuṣāṇām
Locativegatāyuṣāyām gatāyuṣayoḥ gatāyuṣāsu

Adverb -gatāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria