Declension table of ?gatāyātā

Deva

FeminineSingularDualPlural
Nominativegatāyātā gatāyāte gatāyātāḥ
Vocativegatāyāte gatāyāte gatāyātāḥ
Accusativegatāyātām gatāyāte gatāyātāḥ
Instrumentalgatāyātayā gatāyātābhyām gatāyātābhiḥ
Dativegatāyātāyai gatāyātābhyām gatāyātābhyaḥ
Ablativegatāyātāyāḥ gatāyātābhyām gatāyātābhyaḥ
Genitivegatāyātāyāḥ gatāyātayoḥ gatāyātānām
Locativegatāyātāyām gatāyātayoḥ gatāyātāsu

Adverb -gatāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria