Declension table of ?gatānta

Deva

NeuterSingularDualPlural
Nominativegatāntam gatānte gatāntāni
Vocativegatānta gatānte gatāntāni
Accusativegatāntam gatānte gatāntāni
Instrumentalgatāntena gatāntābhyām gatāntaiḥ
Dativegatāntāya gatāntābhyām gatāntebhyaḥ
Ablativegatāntāt gatāntābhyām gatāntebhyaḥ
Genitivegatāntasya gatāntayoḥ gatāntānām
Locativegatānte gatāntayoḥ gatānteṣu

Compound gatānta -

Adverb -gatāntam -gatāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria