Declension table of ?gatānta

Deva

MasculineSingularDualPlural
Nominativegatāntaḥ gatāntau gatāntāḥ
Vocativegatānta gatāntau gatāntāḥ
Accusativegatāntam gatāntau gatāntān
Instrumentalgatāntena gatāntābhyām gatāntaiḥ gatāntebhiḥ
Dativegatāntāya gatāntābhyām gatāntebhyaḥ
Ablativegatāntāt gatāntābhyām gatāntebhyaḥ
Genitivegatāntasya gatāntayoḥ gatāntānām
Locativegatānte gatāntayoḥ gatānteṣu

Compound gatānta -

Adverb -gatāntam -gatāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria