Declension table of ?gatākṣa

Deva

MasculineSingularDualPlural
Nominativegatākṣaḥ gatākṣau gatākṣāḥ
Vocativegatākṣa gatākṣau gatākṣāḥ
Accusativegatākṣam gatākṣau gatākṣān
Instrumentalgatākṣeṇa gatākṣābhyām gatākṣaiḥ gatākṣebhiḥ
Dativegatākṣāya gatākṣābhyām gatākṣebhyaḥ
Ablativegatākṣāt gatākṣābhyām gatākṣebhyaḥ
Genitivegatākṣasya gatākṣayoḥ gatākṣāṇām
Locativegatākṣe gatākṣayoḥ gatākṣeṣu

Compound gatākṣa -

Adverb -gatākṣam -gatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria